“वैदिक देवों का आध्यात्मिक और वैज्ञानिक स्वरूप Vedic Devon Ka Adhyatmik Evam Vaigyanik Swarup” has been added to your cart. View cart
वैदिक वांग्मय में भाषा चिंतन Vedic Vangmay Men Bhasha Chintan
₹350.00
- By :Shri Shivnarayan shastri
- Subject :Vedic Vangmay Men Bhasha Chintan
Description
१. इन्द्र, श्रष्ठानि द्रविणानि घेहि चित्ति दक्षस्य सु-भगत्वमस्मे ।
पोषं रयीणामरिष्टि तनूना, स्वाद्यानं वाचः, सु-दिनत्वमह्नाम् ।।२।२१।६। २. सक्तुपिय तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत । अत्रा सखायः सख्यानि जानते; भद्रेयां लक्ष्मीनि-हिताऽधि वाचि ।।१०।७१।२।। तुलना करें : मनः-पूता बदेवाचं, वस्त्र-पूतं पिबेज्जलम् ।
दृष्टि-पूतं क्षिपेत्पादं, शास्त्र-पूतं समाचरेत् ॥ ३. वाचं-वाचं जरितू रत्निनी कृतमुभा शंसं नासत्याऽवतं मम । १।१२।४।।
Additional information
Author |
---|
Shipping & Delivery